B 12-14(12) Sakalajananīstava

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14l

Title Sakalajananīstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

aiṃ namaḥ śrītripurāyai ||

..yānanto yānti kṣayam avasam annonyakalaher
amī māyāgranthī(!) tava pariluṭhanta(!) samayinaḥ |
jagatmātañ(!) janmajvarabhayatanaḥ(!) komudi(!) vayan
namas te kurvvāṇā śaraṇam upayāmo bhagavatīm || 1 ||

vacastarkkāgamyasarasa(!)paramānandavibhavaḥ
prabodhākārā<ref > read: °ākārāya </ref> dyutidali<ref > read: °dalita° </ref> nīlotpalarucaiḥ |
śivasyārādhyāya stanabharavinaṃprāya(!) satatan
namo yasmī(!) kasmī(!) cana bhavatu mugdhāya mahase || 2 || (fol. 30r3-30v1)

<references/>


End

namāmy astāvallīn navaśaśikalā bhūpakusumā
tuṣārādau jātā trinayanataraughāllatavatīm |
kṣaṇaṃ yasyā śrīmatpadakiśalayo pāntatayatā
na nāmnā mūḍhā moca malayadoṣmāviramatim || 39 || (??)

(tā)..ve(kṣa) saraśvati trayi mahāmāye guhāvāśini
śrīnitye samaye navākṣari pare gāyatri mṛtyuñjaye |
jvālāmālini mālinī tripurave saṃmohani troṭale
du(gne) vagnacatuṣṭayapradapa⟪ra⟫de viśvātmake rakṣa mām || 40 || (??) (fol. 34r5-34v3)


Colophon

iti śrītripurādevyā śakala(!)jananīstavaḥ samāptaḥ || ❁ || (fol. 34v3)

Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 09-09-2010