B 12-14(12) Sakalajananīstava
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14l
Title Sakalajananīstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
aiṃ namaḥ śrītripurāyai ||
..yānanto yānti kṣayam avasam annonyakalaher
amī māyāgranthī(!) tava pariluṭhanta(!) samayinaḥ |
jagatmātañ(!) janmajvarabhayatanaḥ(!) komudi(!) vayan
namas te kurvvāṇā śaraṇam upayāmo bhagavatīm || 1 ||
vacastarkkāgamyasarasa(!)paramānandavibhavaḥ
prabodhākārā<ref > read: °ākārāya </ref>
dyutidali<ref > read: °dalita° </ref>
nīlotpalarucaiḥ |
śivasyārādhyāya stanabharavinaṃprāya(!) satatan
namo yasmī(!) kasmī(!) cana bhavatu mugdhāya mahase || 2 || (fol. 30r3-30v1)
<references/>
End
namāmy astāvallīn navaśaśikalā bhūpakusumā
tuṣārādau jātā trinayanataraughāllatavatīm |
kṣaṇaṃ yasyā śrīmatpadakiśalayo pāntatayatā
na nāmnā mūḍhā moca malayadoṣmāviramatim || 39 || (??)
(tā)..ve(kṣa) saraśvati trayi mahāmāye guhāvāśini
śrīnitye samaye navākṣari pare gāyatri mṛtyuñjaye |
jvālāmālini mālinī tripurave saṃmohani troṭale
du(gne) vagnacatuṣṭayapradapa⟪ra⟫de viśvātmake rakṣa mām || 40 || (??) (fol. 34r5-34v3)
Colophon
iti śrītripurādevyā śakala(!)jananīstavaḥ samāptaḥ || ❁ || (fol. 34v3)
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 09-09-2010